Original

दुर्योधन उवाच ।अहं दातास्मि रत्नानां धनानां च विशां पते ।मदर्थे देविता चायं शकुनिर्मातुलो मम ॥ १५ ॥

Segmented

दुर्योधन उवाच अहम् दातास्मि रत्नानाम् धनानाम् च विशाम् पते मद्-अर्थे देविता च अयम् शकुनिः मातुलो मम

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
दातास्मि दा pos=v,p=1,n=s,l=lrt
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
धनानाम् धन pos=n,g=n,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
देविता दीव् pos=v,p=3,n=s,l=lrt
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
मातुलो मातुल pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s