Original

अस्मिन्समागमे केन देवनं मे भविष्यति ।प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ॥ १४ ॥

Segmented

अस्मिन् समागमे केन देवनम् मे भविष्यति प्रतिपाणः च को ऽन्यो ऽस्ति ततो द्यूतम् प्रवर्तताम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
समागमे समागम pos=n,g=m,c=7,n=s
केन pos=n,g=m,c=3,n=s
देवनम् देवन pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रतिपाणः प्रतिपाण pos=n,g=m,c=1,n=s
pos=i
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot