Original

युधिष्ठिर उवाच ।आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥ १३ ॥

Segmented

युधिष्ठिर उवाच आहूतो न निवर्तेयम् इति मे व्रतम् आहितम् विधिः च बलवान् राजन् दिष्टस्य अस्मि वशे स्थितः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
निवर्तेयम् निवृत् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part