Original

एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे ।देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥ १२ ॥

Segmented

एवम् त्वम् माम् इह अभ्येत्य निकृतिम् यदि मन्यसे देवनाद् विनिवर्तस्व यदि ते विद्यते भयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अभ्येत्य अभ्ये pos=vi
निकृतिम् निकृति pos=n,g=f,c=2,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
देवनाद् देवन pos=n,g=n,c=5,n=s
विनिवर्तस्व विनिवृत् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s