Original

शकुनिरुवाच ।श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर ।विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ ११ ॥

Segmented

शकुनिः उवाच श्रोत्रियो अ श्रोत्रियम् उत निकृत्या एव युधिष्ठिर विद्वान् अविदुषो ऽभ्येति न आहुः ताम् निकृतिम् जनाः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
pos=i
श्रोत्रियम् श्रोत्रिय pos=n,g=m,c=2,n=s
उत उत pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अविदुषो अविद्वस् pos=a,g=m,c=2,n=p
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
निकृतिम् निकृति pos=n,g=f,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p