Original

नाहं निकृत्या कामये सुखान्युत धनानि वा ।कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ॥ १० ॥

Segmented

न अहम् निकृत्या कामये सुखानि उत धनानि वा कितवस्य अपि अ निकृत्याः वृत्तम् एतत् न पूज्यते

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
सुखानि सुख pos=n,g=n,c=2,n=p
उत उत pos=i
धनानि धन pos=n,g=n,c=2,n=p
वा वा pos=i
कितवस्य कितव pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
निकृत्याः निकृति pos=n,g=f,c=5,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat