Original

शकुनिरुवाच ।उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः ।अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥ १ ॥

Segmented

शकुनिः उवाच उपस्तीर्णा सभा राजन् रन्तुम् च एते कृत-क्षणाः अक्षान् उप्त्वा देवनस्य समयो ऽस्तु युधिष्ठिर

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपस्तीर्णा उपस्तृ pos=va,g=f,c=1,n=s,f=part
सभा सभा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रन्तुम् रम् pos=vi
pos=i
एते एतद् pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
क्षणाः क्षण pos=n,g=m,c=1,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
उप्त्वा वप् pos=vi
देवनस्य देवन pos=n,g=m,c=6,n=s
समयो समय pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s