Original

नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः ।मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ ७ ॥

Segmented

न आरभेत् पर-सामर्थ्यात् पुरुषः कार्यम् आत्मनः मति-साम्यम् द्वयोः न अस्ति कार्येषु कुरु-नन्दन

Analysis

Word Lemma Parse
pos=i
आरभेत् आरभ् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
सामर्थ्यात् सामर्थ्य pos=n,g=n,c=5,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मति मति pos=n,comp=y
साम्यम् साम्य pos=n,g=n,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कार्येषु कार्य pos=n,g=n,c=7,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s