Original

दुर्योधन उवाच ।विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः ।पाण्डवानां हिते युक्तो न तथा मम कौरव ॥ ६ ॥

Segmented

दुर्योधन उवाच विहनिष्यति ते बुद्धिम् विदुरो मुक्त-संशयः पाण्डवानाम् हिते युक्तो न तथा मम कौरव

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विहनिष्यति विहन् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हिते हित pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s