Original

धृतराष्ट्र उवाच ।स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः ।तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ ५ ॥

Segmented

धृतराष्ट्र उवाच स्थितो ऽस्मि शासने भ्रातुः विदुरस्य महात्मनः तेन संगम्य वेत्स्यामि कार्यस्य अस्य विनिश्चयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शासने शासन pos=n,g=n,c=7,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s