Original

दुर्योधन उवाच ।अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ॥ ४ ॥

Segmented

दुर्योधन उवाच अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्ष-विद् द्यूतेन पाण्डु-पुत्रेभ्यः तत् तुभ्यम् तात रोचताम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
अक्ष अक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
तत् तद् pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot