Original

तदद्य विदुर प्राप्य राजानं मम शासनात् ।क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ २६ ॥

Segmented

तद् अद्य विदुर प्राप्य राजानम् मम शासनात् क्षिप्रम् आनय दुर्धर्षम् कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
विदुर विदुर pos=n,g=m,c=8,n=s
प्राप्य प्राप् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
क्षिप्रम् क्षिप्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s