Original

धृतराष्ट्र उवाच ।नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत् ।धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥ २५ ॥

Segmented

धृतराष्ट्र उवाच न इह क्षत्तः कलहः तप्स्यते माम् न चेद् दैवम् प्रतिलोमम् भविष्यत् धात्रा तु दिष्टस्य वशे किल इदम् सर्वम् जगत् चेष्टति न स्वतन्त्रम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इह इह pos=i
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
कलहः कलह pos=n,g=m,c=1,n=s
तप्स्यते तप् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
pos=i
चेद् चेद् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
प्रतिलोमम् प्रतिलोम pos=a,g=n,c=1,n=s
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
तु तु pos=i
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
किल किल pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
चेष्टति चेष्ट् pos=v,p=3,n=s,l=lat
pos=i
स्वतन्त्रम् स्वतन्त्र pos=a,g=n,c=1,n=s