Original

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः ।नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥ २३ ॥

Segmented

अन्यायेन तथा उक्तवान् तु विदुरो विदुषाम् वरः न अभ्यनन्दत् वचो भ्रातुः वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
pos=i
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
वचो वचस् pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan