Original

मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः ।मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ॥ २२ ॥

Segmented

मतम् आज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः मत्वा च दुस्तरम् दैवम् एतद् राजा चकार ह

Analysis

Word Lemma Parse
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
मत्वा मन् pos=vi
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i