Original

ततो विद्वान्विदुरं मन्त्रिमुख्यमुवाचेदं धृतराष्ट्रो नरेन्द्रः ।युधिष्ठिरं राजपुत्रं हि गत्वा मद्वाक्येन क्षिप्रमिहानयस्व ॥ २० ॥

Segmented

ततो विद्वान् विदुरम् मन्त्रि-मुख्यम् उवाच इदम् धृतराष्ट्रो नरेन्द्रः युधिष्ठिरम् राज-पुत्रम् हि गत्वा मद्-वाक्येन क्षिप्रम् इह आनयस्व

Analysis

Word Lemma Parse
ततो ततस् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हि हि pos=i
गत्वा गम् pos=vi
मद् मद् pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
इह इह pos=i
आनयस्व आनी pos=v,p=2,n=s,l=lot