Original

अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ।अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ॥ २ ॥

Segmented

अ गत्वा संशयम् अहम् अ युध्वी च चमू-मुखे अक्षान् क्षिपन्न् अक्षतः सन् विद्वान् अविदुषो जये

Analysis

Word Lemma Parse
pos=i
गत्वा गम् pos=vi
संशयम् संशय pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
युध्वी युध् pos=vi
pos=i
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
क्षिपन्न् क्षिप् pos=va,g=m,c=1,n=s,f=part
अक्षतः अक्षत pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अविदुषो अविद्वस् pos=a,g=m,c=6,n=s
जये जय pos=n,g=m,c=7,n=s