Original

श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तथा चक्रुराशु ।सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चापि युक्ताः ॥ १८ ॥

Segmented

श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षाः ताम् तथा चक्रुः आशु सर्व-द्रव्याणि उपजह्रुः सभायाम् सहस्रशः शिल्पिनः च अपि युक्ताः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
निर्विशङ्काः निर्विशङ्क pos=a,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
दक्षाः दक्ष pos=a,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
आशु आशु pos=i
सर्व सर्व pos=n,comp=y
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
सभायाम् सभा pos=n,g=f,c=7,n=s
सहस्रशः सहस्रशस् pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part