Original

सहस्रस्तम्भां हेमवैडूर्यचित्रां शतद्वारां तोरणस्फाटिशृङ्गाम् ।सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥ १७ ॥

Segmented

सहस्र-स्तम्भाम् हेम-वैडूर्य-चित्राम् शत-द्वाराम् सभाम् अग्र्याम् क्रोश-मात्र-आयताम् मे तद् विस्ताराम् आशु कुर्वन्तु युक्ताः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
स्तम्भाम् स्तम्भ pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
चित्राम् चित्र pos=a,g=f,c=2,n=s
शत शत pos=n,comp=y
द्वाराम् द्वार pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
क्रोश क्रोश pos=n,comp=y
मात्र मात्र pos=n,comp=y
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
विस्ताराम् विस्तारा pos=n,g=f,c=2,n=s
आशु आशु pos=i
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part