Original

वैशंपायन उवाच ।एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च ।शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः ॥ १६ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा धृतराष्ट्रो मनीषी दैवम् मत्वा परमम् दुस्तरम् च शशास उच्चैस् पुरुषान् पुत्र-वाक्ये स्थितो राजा दैव-संमूढ-चेताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
मत्वा मन् pos=vi
परमम् परम pos=a,g=n,c=2,n=s
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
pos=i
शशास शास् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
वाक्ये वाक्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
दैव दैव pos=n,comp=y
संमूढ सम्मुह् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s