Original

दृष्टं ह्येतद्विदुरेणैवमेव सर्वं पूर्वं बुद्धिविद्यानुगेन ।तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियबीजघाति ॥ १५ ॥

Segmented

दृष्टम् हि एतत् विदुरेण एवम् एव सर्वम् पूर्वम् बुद्धि-विद्या-अनुगेन तद् एव एतत् अवशस्य अभ्युपैति महद् भयम् क्षत्रिय-बीज-घातिन्

Analysis

Word Lemma Parse
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
बुद्धि बुद्धि pos=n,comp=y
विद्या विद्या pos=n,comp=y
अनुगेन अनुग pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अवशस्य अवश pos=a,g=m,c=6,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
बीज बीज pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=1,n=s