Original

धृतराष्ट्र उवाच ।वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र ।पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम् ॥ १४ ॥

Segmented

धृतराष्ट्र उवाच वाक्यम् न मे रोचते यत् त्वया उक्तम् यत् ते प्रियम् तत् क्रियताम् नरेन्द्र पश्चात् तप्स्यसे तद् उपाक्रम्य वाक्यम् न हि ईदृशम् भावि वचो हि धर्म्यम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
पश्चात् पश्चात् pos=i
तप्स्यसे तप् pos=v,p=2,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
उपाक्रम्य उपाक्रम् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
भावि भाविन् pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
हि हि pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s