Original

स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम् ।भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥ १३ ॥

Segmented

स्वर्ग-द्वारम् दीव्यताम् नो विशिष्टम् तद्-वर्तिन् च अपि तथा एव युक्तम् भवेद् एवम् हि आत्मना तुल्यम् एव दुरोदरम् पाण्डवैः त्वम् कुरुष्व

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
दीव्यताम् दीव् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
हि हि pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
एव एव pos=i
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot