Original

अनर्थमर्थं मन्यसे राजपुत्र संग्रन्थनं कलहस्यातिघोरम् ।तद्वै प्रवृत्तं तु यथा कथंचिद्विमोक्षयेच्चाप्यसिसायकांश्च ॥ ११ ॥

Segmented

अनर्थम् अर्थम् मन्यसे राज-पुत्र संग्रन्थनम् कलहस्य अति घोरम् तद् वै प्रवृत्तम् तु यथा कथंचिद् विमोक्षयेत् च अपि असि-सायकान् च

Analysis

Word Lemma Parse
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
संग्रन्थनम् संग्रन्थन pos=n,g=n,c=1,n=s
कलहस्य कलह pos=n,g=m,c=6,n=s
अति अति pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
यथा यथा pos=i
कथंचिद् कथंचिद् pos=i
विमोक्षयेत् विमोक्षय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
असि असि pos=n,comp=y
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i