Original

धृतराष्ट्र उवाच ।सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये ।वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥ १० ॥

Segmented

धृतराष्ट्र उवाच सर्वथा पुत्र बलिभिः विग्रहम् ते न रोचये वैरम् विकारम् सृजति तद् वै शस्त्रम् अन् आयसम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वथा सर्वथा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
बलिभिः बलिन् pos=a,g=m,c=3,n=p
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
वैरम् वैर pos=n,g=n,c=1,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
अन् अन् pos=i
आयसम् आयस pos=a,g=n,c=1,n=s