Original

अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् ।क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ ९ ॥

Segmented

अन्तर्वेद्याम् ददद् वित्तम् कामान् अनुभवन् प्रियान् क्रीडन् स्त्रीभिः निरातङ्कः प्रशाम्य भरत-ऋषभ

Analysis

Word Lemma Parse
अन्तर्वेद्याम् अन्तर्वेदी pos=n,g=f,c=7,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
कामान् काम pos=n,g=m,c=2,n=p
अनुभवन् अनुभू pos=va,g=m,c=1,n=s,f=part
प्रियान् प्रिय pos=a,g=m,c=2,n=p
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
निरातङ्कः निरातङ्क pos=a,g=m,c=1,n=s
प्रशाम्य प्रशम् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s