Original

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु ।उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ॥ ७ ॥

Segmented

अ व्यापारः पर-अर्थेषु नित्य-उद्योगः स्व-कर्मसु उद्यमो रक्षणे स्वेषाम् एतद् वैभव-लक्षणम्

Analysis

Word Lemma Parse
pos=i
व्यापारः व्यापार pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
नित्य नित्य pos=a,comp=y
उद्योगः उद्योग pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
उद्यमो उद्यम pos=n,g=m,c=1,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
स्वेषाम् स्व pos=a,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
वैभव वैभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s