Original

अनर्थाचरितं तात परस्वस्पृहणं भृशम् ।स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥ ६ ॥

Segmented

अन् अर्थ-आचरितम् तात पर-स्व-स्पृहणम् भृशम् स्व-संतुष्टः स्वधर्म-स्थः यः स वै सुखम् एधते

Analysis

Word Lemma Parse
अन् अन् pos=i
अर्थ अर्थ pos=n,comp=y
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
स्पृहणम् स्पृहण pos=n,g=n,c=1,n=s
भृशम् भृशम् pos=i
स्व स्व pos=a,comp=y
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
स्वधर्म स्वधर्म pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat