Original

आहरिष्यन्ति राजानस्तवापि विपुलं धनम् ।प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥ ५ ॥

Segmented

आहरिष्यन्ति राजानः ते अपि विपुलम् धनम् प्रीत्या च बहु-मानात् च रत्नानि आभरणानि च

Analysis

Word Lemma Parse
आहरिष्यन्ति आहृ pos=v,p=3,n=p,l=lrt
राजानः राजन् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i