Original

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ।ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥ ४ ॥

Segmented

अथ यज्ञ-विभूतिम् ताम् काङ्क्षसे भरत-ऋषभ ऋत्विजः ते तन्वन्तु सप्ततन्तुम् महा-अध्वरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
यज्ञ यज्ञ pos=n,comp=y
विभूतिम् विभूति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
काङ्क्षसे काङ्क्ष् pos=v,p=2,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
तन्वन्तु तन् pos=v,p=3,n=p,l=lot
सप्ततन्तुम् सप्ततन्तु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अध्वरम् अध्वर pos=n,g=m,c=2,n=s