Original

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप ।पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ॥ ३ ॥

Segmented

तुल्य-अभिजन-वीर्यः च कथम् भ्रातुः श्रियम् नृप पुत्र कामयसे मोहात् मा एवम् भूः शाम्य साधु इह

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
pos=i
कथम् कथम् pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कामयसे कामय् pos=v,p=2,n=s,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
मा मा pos=i
एवम् एवम् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
शाम्य शम् pos=v,p=2,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
इह इह pos=i