Original

अतादृशस्य किं मेऽद्य जीवितेन विशां पते ।वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ॥ २८ ॥

Segmented

अ तादृशस्य किम् मे ऽद्य जीवितेन विशाम् पते वर्धन्ते पाण्डवा नित्यम् वयम् तु स्थिर-वृद्धयः

Analysis

Word Lemma Parse
pos=i
तादृशस्य तादृश pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
जीवितेन जीवित pos=n,g=n,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
स्थिर स्थिर pos=a,comp=y
वृद्धयः वृद्धि pos=n,g=m,c=1,n=p