Original

नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति ।अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ॥ २७ ॥

Segmented

न अ प्राप्य पाण्डव-ऐश्वर्यम् संशयो मे भविष्यति अवाप्स्ये वा श्रियम् ताम् हि शेष्ये वा निहतो युधि

Analysis

Word Lemma Parse
pos=i
pos=i
प्राप्य प्राप् pos=vi
पाण्डव पाण्डव pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अवाप्स्ये अवाप् pos=v,p=1,n=s,l=lrt
वा वा pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
हि हि pos=i
शेष्ये शी pos=v,p=1,n=s,l=lrt
वा वा pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s