Original

अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः ।वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ २४ ॥

Segmented

अल्पो ऽपि हि अरिः अत्यन्तम् वर्धमान-पराक्रमः वल्मीको मूल-जः इव ग्रसते वृक्षम् अन्तिकात्

Analysis

Word Lemma Parse
अल्पो अल्प pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
अरिः अरि pos=n,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
वर्धमान वृध् pos=va,comp=y,f=part
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
वल्मीको वल्मीक pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
इव इव pos=i
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s