Original

शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते ।व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥ २३ ॥

Segmented

शत्रु-पक्षम् समृध्यन्तम् यो मोहात् समुपेक्षते व्याधिः आप्यायित इव तस्य मूलम् छिनत्ति सः

Analysis

Word Lemma Parse
शत्रु शत्रु pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
समृध्यन्तम् समृध् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
समुपेक्षते समुपेक्ष् pos=v,p=3,n=s,l=lat
व्याधिः व्याधि pos=n,g=m,c=1,n=s
आप्यायित आप्यायय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
छिनत्ति छिद् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s