Original

नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते ।येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥ २२ ॥

Segmented

न अस्ति वै जातितः शत्रुः पुरुषस्य विशाम् पते येन साधारणी वृत्तिः स शत्रुः न इतरः जनः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
जातितः जाति pos=n,g=f,c=5,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
साधारणी साधारण pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s