Original

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ २१ ॥

Segmented

द्वौ एतौ ग्रसते भूमिः सर्पो बिल-शयान् इव राजानम् च अ विरोद्धृ ब्राह्मणम् च अ प्रवासिनम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
बिल बिल pos=n,comp=y
शयान् शय pos=a,g=m,c=2,n=p
इव इव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
pos=i
विरोद्धृ विरोद्धृ pos=a,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
pos=i
प्रवासिनम् प्रवासिन् pos=a,g=m,c=2,n=s