Original

अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः ।शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ २० ॥

Segmented

शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
मता मन् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रिपौ रिपु pos=n,g=m,c=7,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सनातनी सनातन pos=a,g=f,c=1,n=s