Original

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् ।अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥ २ ॥

Segmented

अव्युत्पन्नम् समान-अर्थम् तुल्य-मित्रम् युधिष्ठिरम् अ द्विषन्तम् कथम् द्विष्यात् त्वादृशो भरत-ऋषभ

Analysis

Word Lemma Parse
अव्युत्पन्नम् अव्युत्पन्न pos=a,g=m,c=2,n=s
समान समान pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तुल्य तुल्य pos=a,comp=y
मित्रम् मित्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
द्विषन्तम् द्विष् pos=va,g=m,c=2,n=s,f=part
कथम् कथम् pos=i
द्विष्यात् द्विष् pos=v,p=3,n=s,l=vidhilin
त्वादृशो त्वादृश pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s