Original

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥ १९ ॥

Segmented

ममत्वम् हि न कर्तव्यम् ऐश्वर्ये वा धने ऽपि वा पूर्व-अवाप्तम् हरन्ति अन्ये राज-धर्मम् हि तम् विदुः

Analysis

Word Lemma Parse
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
हि हि pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
वा वा pos=i
धने धन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
पूर्व पूर्व pos=n,comp=y
अवाप्तम् अवाप् pos=va,g=n,c=2,n=s,f=part
हरन्ति हृ pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit