Original

असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् ।समुच्छ्रये यो यतते स राजन्परमो नयी ॥ १८ ॥

Segmented

असंतोषः श्रियो मूलम् तस्मात् तम् कामयामि अहम् समुच्छ्रये यो यतते स राजन् परमो नयी

Analysis

Word Lemma Parse
असंतोषः असंतोष pos=n,g=m,c=1,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
कामयामि कामय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
समुच्छ्रये समुच्छ्रय pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
यतते यत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परमो परम pos=a,g=m,c=1,n=s
नयी नयिन् pos=a,g=m,c=1,n=s