Original

प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः ।तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥ १७ ॥

Segmented

तद् वै शस्त्रम् शस्त्र-विदाम् न शस्त्रम् छेदनम् स्मृतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
छेदनम् छेदन pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part