Original

प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः ।प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ॥ १६ ॥

Segmented

प्रकालयेद् दिशः सर्वाः प्रतोदेन इव सारथिः प्रत्यमित्र-श्रियम् दीप्ताम् बुभूषुः भरत-ऋषभ

Analysis

Word Lemma Parse
प्रकालयेद् प्रकालय् pos=v,p=3,n=s,l=vidhilin
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
इव इव pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रत्यमित्र प्रत्यमित्र pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
बुभूषुः बुभूषु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s