Original

क्षत्रियस्य महाराज जये वृत्तिः समाहिता ।स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ॥ १५ ॥

Segmented

क्षत्रियस्य महा-राज जये वृत्तिः समाहिता स वै धर्मो अस्तु अधर्मः वा स्व-वृत्तौ भरत-ऋषभ

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जये जय pos=n,g=m,c=7,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
अधर्मः अधर्म pos=n,g=m,c=1,n=s
वा वा pos=i
स्व स्व pos=a,comp=y
वृत्तौ वृत्ति pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s