Original

लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः ।तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ॥ १४ ॥

Segmented

लोक-वृत्तात् राज-वृत्तम् अन्यद् आह बृहस्पतिः तस्माद् राज्ञा प्रयत्नेन स्व-अर्थः चिन्त्यः सदा एव हि

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
वृत्तात् वृत्त pos=n,g=n,c=5,n=s
राज राजन् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
चिन्त्यः चिन्तय् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
एव एव pos=i
हि हि pos=i