Original

राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः ।प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥ १३ ॥

Segmented

राजन् परिगम्-प्रज्ञः वृद्ध-सेवी जित-इन्द्रियः प्रतिपन्नान् स्व-कार्येषु संमोहयसि नो भृशम्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
परिगम् परिगम् pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्रतिपन्नान् प्रतिपद् pos=va,g=m,c=2,n=p,f=part
स्व स्व pos=a,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
संमोहयसि संमोहय् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=2,n=p
भृशम् भृशम् pos=i