Original

परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति ।पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ १२ ॥

Segmented

पर-प्रणेयः ऽग्रणीः हि यः च मार्गात् प्रमुह्यति पन्थानम् अनुगच्छेयुः कथम् तस्य पदानुगाः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
प्रणेयः प्रणी pos=va,g=m,c=1,n=s,f=krtya
ऽग्रणीः अग्रणी pos=n,g=f,c=1,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
मार्गात् मार्ग pos=n,g=m,c=5,n=s
प्रमुह्यति प्रमुह् pos=v,p=3,n=s,l=lat
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अनुगच्छेयुः अनुगम् pos=v,p=3,n=p,l=vidhilin
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p