Original

न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता ।भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ॥ ११ ॥

Segmented

न सन्ति इमे धार्तराष्ट्रा येषाम् त्वम् अनुशासिता भविष्यम् अर्थम् आख्यासि सदा त्वम् कृत्यम् आत्मनः

Analysis

Word Lemma Parse
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुशासिता अनुशासितृ pos=a,g=m,c=1,n=s
भविष्यम् भविष्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आख्यासि आख्या pos=v,p=2,n=s,l=lat
सदा सदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s