Original

दुर्योधन उवाच ।जानन्वै मोहयसि मां नावि नौरिव संयता ।स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥ १० ॥

Segmented

दुर्योधन उवाच जानन् वै मोहयसि माम् नावि नौः इव संयता स्व-अर्थे किम् न अवधानम् ते उत अहो द्वेष्टि माम् भवान्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मोहयसि मोहय् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
नावि नौ pos=n,g=,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
संयता संयम् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
किम् किम् pos=i
pos=i
अवधानम् अवधान pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत उत pos=i
अहो अहो pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s