Original

धृतराष्ट्र उवाच ।त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच त्वम् वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान् द्विषः द्वेष्टा हि असुखम् आदत्ते यथा एव निधनम् तथा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ज्यैष्ठिनेयः ज्यैष्ठिनेय pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
मा मा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्विषः द्विष् pos=v,p=2,n=s,l=lun_unaug
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
हि हि pos=i
असुखम् असुख pos=n,g=n,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
यथा यथा pos=i
एव एव pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
तथा तथा pos=i